You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate |
ātmadharmopacāraiś ca na ca bālair vibhāvyate || 10.711 || 
vipulapratyayādhīnaḥ śrāvako ’pi hy arhaṃs tathā |
svabalādhīnaṃ jina-adhīnaṃ pañcamaṃ śrāvakaṃ nayet || 10.712 || 
kālāntaraṃ ca pradhvastaṃ paramārthetaretaram |
caturvidham anityatvaṃ bālāḥ kalpenty akovidāḥ || 10.713 || 
dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ |
mokṣopāyaṃ na jānanti sadasatpakṣasaṃgrahāt || 10.714 || 
aṅgulyagraṃ yathā bālaiś candraṃ gṛhṇanti durmatiḥ |
tathā hy akṣarasaṃsaktāstattvaṃ nāventi māmakam || 10.715 || 
vilakṣaṇāni bhūtāni rūpabhāvapravartakā |
bhūtānāṃ saṃniveśo ’yaṃ na bhūtair bhautikaṃ kṛtam || 10.716 || 
agninā dahyate rūpamabdhātuḥ kledanātmakaḥ |
vāyunā kīryate rūpaṃ kathaṃ bhūtaiḥ pravartate || 10.717 || 
rūpaṃ skandhaś ca vijñānaṃ dvayametan na pañcakam |
paryāyabhedaṃ skandhānāṃ śatadhā deśayāmy aham || 10.718 || 
cittacaittasya bhedena vartamānaṃ pravartate |
vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam || 10.719 || 
nīlādyapekṣaṇaṃ śvetaṃ śvetaṃ nīlaṃ hy apekṣaṇam |
kāryakāraṇamutpādya śūnyatā asti nāsti ca || 10.720 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login