You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
aprayatnena mokṣaḥ syāt sattvavijñānayor vinā |
tīrthyavādo na saṃdeho na ca budhyanti tārkikāḥ || 10.731 || 
rūpaṃ ca vidyate tatra ārūpye nāsti darśanam |
tadabhāvo na siddhānto na yānaṃ na ca yāyinam || 10.732 || 
indriyaiḥ saha saṃyuktaṃ vijñānaṃ vāsanodbhavam |
aṣṭavidhaikadeśaṃ hi kṣaṇe kāle na gṛhṇanti || 10.733 || 
na pravartati yadā rūpaṃ indriyā na ca indriyaiḥ |
ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ || 10.734 || 
anirdhārya kathaṃ rūpaṃ vijñānaṃ saṃpravartsyate |
apravṛttaṃ kathaṃ jñānaṃ saṃsāraṃ janayiṣyati || 10.735 || 
utpattyanantaraṃ bhaṅgaṃ na deśenti vināyakāḥ |
nair antaryaṃ na bhāvānāṃ vikalpaspandite gatau || 10.736 || 
indriyā indriyārthāś ca mūḍhānāṃ na tu paṇḍitāḥ |
bālā gṛhṇanti nāmena āryā vai arthakovidāḥ || 10.737 || 
ṣaṣṭhaṃ hi nirupādānaḥ sopādāno na gṛhyate |
anirdhāryaṃ vadantyāryāṃ astidoṣair vivarjitāḥ || 10.738 || 
(156,1) śāśvatocchedabhītāś ca tārkikā jñānavarjitāḥ |
saṃskṛtāsaṃskṛtātmānaṃ na viśeṣanti bāliśāḥ || 10.739 || 
ekatve vidyate dānamanyatve cāpi vidyate |
cittena saha caikatvamanyatvaṃ vai manādibhiḥ || 10.740 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login