You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
kāntir yathā suvarṇasya jātarūpaṃ ca śarkaram |
parikarmeṇa paśyanti sattvaṃ skandhālayais tathā || 10.751 || 
na pudgalo na ca skandhā buddho jñānam anāsravam |
sadā śāntiṃ vibhāvitvā gacchāmi śaraṇaṃ hy aham || 10.752 || 
prakṛtiprabhāsvaraṃ cittam upakleśair manādibhiḥ |
ātmanā saha saṃyuktaṃ deśeti vadatāṃ varaḥ || 10.753 || 
prakṛtiprabhāsvaraṃ cittaṃ manādyastasya vai paraḥ |
tair ācitāni karmāṇi yataḥ kliśyanti tāvubhau || 10.754 || 
(157,1) āgantukair ānādyaiś ca kleśairātmā prabhāsvaraḥ |
saṃkliśyate upetaś ca vastravatpariśudhyate || 10.755 || 
malābhāvādyathā vastraṃ hemaṃ vā doṣavarjitam |
tiṣṭhanti na ca naśyante ātmā doṣais tathā vinā || 10.756 || 
vīṇāśaṅkhe ’tha bheryāṃ ca mādhuryasvarasaṃpadā |
mṛgayeddhyakovidaḥ kaścit tathā skandheṣu pudgalam || 10.757 || 
nidhayo maṇayaś cāpi pṛthivyāmudakaṃ tathā |
vidyamānā na dṛśyanti tathā skandheṣu pudgalam || 10.758 || 
cittacaittakalāpāṃś ca svaguṇāṃ skandhasaṃyutāṃ |
akovidā na gṛhṇanti tathā skandheṣu pudgalam || 10.759 || 
yathā hi garbho garbhiṇyāṃ vidyate na ca dṛśyate |
ātmā hi tadvatskandheṣu ayuktijño na paśyati || 10.760 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login