You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
auṣadhīnāṃ yathā sāramagniṃ vā indhanair yathā |
na paśyanti ayuktijñās tathā skandheṣu pudgalam || 10.761 || 
anityatāṃ sarvabhāveṣu śūnyatāṃ ca yathābudhāḥ |
vidyamānāṃ na paśyanti tathā skandheṣu pudgalam || 10.762 || 
bhūmayo vaśitābhijñā abhiṣekaṃ ca uttaram |
samādhayo viśeṣāś ca asatyātmani nāsti vai || 10.763 || 
vaināśiko yadā gatvā brūyādyadyasti deśyatām |
sa vaktavyo bhavedvijñaḥ svavikalpaṃ pradarśaya || 10.764 || 
nairātmyavādino ’bhāṣyā bhikṣukarmāṇi varjaya |
bādhakā buddhadharmāṇāṃ sadasatpakṣadṛṣṭayaḥ || 10.765 || 
tīrthadoṣair vinirmuktaṃ nairātmyavanadāhakam |
jājvalatyātmavādo ’yaṃ yugāntāgnirivotthitaḥ || 10.766 || 
khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu |
svarasaṃ vidyate teṣu anāsvādyaṃ na gṛhyate || 10.767 || 
pañcadhā gṛhyamāṇaś ca ātmā skandhasamucchraye |
na ca paśyantyavidvāṃso vidvān dṛṣṭvā vimucyate || 10.768 || 
vidyādibhiś ca dṛṣṭāntaiś cittaṃ naivāvadhāryate |
yatra yasmād yad arthaṃ ca samūhaṃ nāvadhāryate || 10.769 || 
vilakṣaṇā hi vai dharmāścittamekaṃ na gṛhyate |
ahetur apravṛttiś ca tārkikāṇāṃ prasajyate || 10.770 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login