You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
buddhānāṃ lakṣaṇaṃ jñānaṃ dṛṣṭidoṣair vivarjitam |
pratyātmadṛṣṭigatikaṃ sarvadoṣavighātakam || 10.781 || 
badhir āndhakāṇamūkānāṃ vṛddhānāṃ vair avṛttinām |
bālānāṃ ca viśeṣeṇa brahmacaryaṃ na vidyate || 10.782 || 
āvṛtair vyañjanair divyair lakṣaṇaiś cakravartinaḥ |
vyañjitaiḥ pravrajanty eke na cānye ca pravādinaḥ || 10.783 || 
vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ |
nirvṛte mama paścāt tu bhaviṣyanty evamādayaḥ || 10.784 || 
mayi nirvṛte varṣaśate vyāso vai bhāratas tathā |
pāṇḍavāḥ kauravā rāmaḥ paścān maurī bhaviṣyati || 10.785 || 
mauryā nandāś ca guptāś ca tato mlecchā nṛpādhamāḥ |
mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kalir yugaḥ |
kaliyugānte lokaiś ca saddharmo hi na bhāvitaḥ || 10.786 || 
(159,1) evamādyāny atītāni cakravad bhramate jagat |
vahnyādityasamāyogāt kāmadhātur vidīryate || 10.787 || 
punaḥ saṃsthāsyate divyaṃ tasmiṃl lokaḥ pravartsyate |
cātuṃ rvarṇā nṛpendrāś ca ṛṣayo dharmam eva ca || 10.788 || 
vedāś ca yajñaṃ dānaṃ ca dharmasthā vartsyate punaḥ |
ākhyāyiketihāsādyair gadyacūrṇikavārtikaiḥ |
evaṃ mayā śrutādibhyo loko vai vibhramiṣyati || 10.789 || 
suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet |
nīlakardamagomayaiḥ paṭaṃ vai saṃpracitrayet |
sarvavāsair vicitrāṅgastīrthyaliṅgavivarjitaḥ || 10.790 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login