You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
śāsanaṃ deśayed yogī buddhānāmeṣa vai dhvajaḥ |
vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet |
upapadyamānaṃ kālena bhaikṣyaṃ vā nīcavarjitam || 10.791 || 
divyaṃ saṃjāyate svargād dvau cānyau mānuṣodbhavau |
ratnalakṣaṇasaṃpanno devajanmajageśvaraḥ || 10.792 || 
svargaṃ prabhuñjate dvīpāṃś caturo dharmaśāsanaḥ |
bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati || 10.793 || 
kṛtayugaś ca tretā ca dvāparaṃ kalinas tathā |
ahaṃ cānye kṛtayuge śākyasiṃhaḥ kalau yuge || 10.794 || 
siddhārthaḥ śākyatanayo viṣṇur vyāso maheśvaraḥ |
evamādyāni tīrthyāni nirvṛte me bhaviṣyati || 10.795 || 
evaṃ mayā śrutādibhyaḥ śākyasiṃhasya deśanā |
itihāsaṃ purāvṛttaṃ vyāsasyaitad bhaviṣyati || 10.796 || 
viṣṇur maheśvaraś cāpi sṛṣṭitvaṃ deśayiṣyati |
evaṃ me nirvṛte paścād evamādyaṃ bhaviṣyati || 10.797 || 
mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ |
kātyāyanasagotro ’haṃ nāmnā vai virajo jinaḥ || 10.798 || 
campāyāṃ haṃ samutpannaḥ pitāpi ca pitāmahaḥ |
somagupteti nāmnāsau somavaṃśasamudbhavaḥ || 10.799 || 
cīrṇavrataḥ pravrajitaḥ sahasraṃ deśitaṃ nayam |
vyākṛtya parinirvāsye abhiṣicya mahāmatim || 10.800 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login