You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
cittaṃ sattvāś ca nirvāṇaṃ prakṛtyā bhāsurā nu vai |
doṣair anādikaiḥ kliṣṭā abhinnā gaganopamāḥ || 10.861 || 
hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ |
manovijñānasaṃchannā agnir ādyair viśodhitāḥ || 10.862 || 
dṛṣṭāś ca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ |
dṛṣṭāntagahanaṃ hitvā gatās te āryagocaram || 10.863 || 
jñānajñeyavibhāgena anyatvaṃ kalpyate yataḥ |
na ca budhyanti durmedhā avaktavyaś ca kathyate || 10.864 || 
(164,1) bherī yathā candanajā bālaiḥ kurvanti nānyathā |
candanāgarusaṃkāśaṃ tathā jñānaṃ kutārkikaiḥ || 10.865 || 
utthitaḥ khalubhaktaś ca pātrasaṃśritamātrakam |
doṣair mukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret || 10.866 || 
imaṃ nayaṃ yo ’numinoti yuktitaḥ prasādavān yogaparo hy akalpanaḥ |
anāśrito hy arthaparo bhavedasau hiraṇmayīṃ dharmagatiṃ pradīpayet || 10.867 || 
bhāvābhāvapratyayamohakalpanā kudṛṣṭijālaṃ samalaṃ hi tasya tu |
sarāgadoṣapratighaṃ nivartate nirañjano buddhakaraiś ca sicyate || 10.868 || 
tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ |
anye ahetusadbhāvād ucchedaṃ āryam āsthitāḥ || 10.869 || 
vipākapariṇāmaś ca vijñānasya manasya ca |
mano hyālayasaṃbhūtaṃ vijñānaṃ ca manobhavam || 10.870 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login