You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
ālayāt sarvacittāni pravartanti taraṃgavat |
vāsanāhetukāḥ sarve yathāpratyayasaṃbhavāḥ || 10.871 || 
kṣaṇabhedasaṃkalābaddhāḥ svacittārthavigrāhiṇaḥ |
saṃsthānalakṣaṇākārā manocakṣvādisaṃbhavāḥ || 10.872 || 
anādidoṣasaṃbaddham arthābhāvāsanoditam |
bahirdhā dṛśyate cittaṃ tīrthadṛṣṭinivāraṇam || 10.873 || 
taddhetukam evānyat tad ālambya pravartate |
yadā saṃjāyate dṛṣṭiḥ saṃsāraś ca pravartate || 10.874 || 
māyāsvapnanibhā bhāvā gandharvanagaropamāḥ |
marīcyudakacandrābhāḥ svavikalpaṃ vibhāvayet || 10.875 || 
vṛttibhedāt tu tathatā samyagjñānaṃ tadāśrayam |
māyāśūraṃgamādīni samādhīni parāṇi ca || 10.876 || 
bhūmipraveśāl labhate abhijñā vaśitāni ca |
jñānamāyopamaṃ kāyam abhiṣiktaṃ ca saugatam || 10.877 || 
nivartate yadā cittaṃ nivṛttaṃ paśyato jagat |
muditāṃ labhate bhūmiṃ buddhabhūmiṃ labhanti ca || 10.878 || 
(165,1) āśrayeṇa nivṛttena viśvarūpo maṇir yathā |
karoti sattvakṛtyāni pratibimbaṃ yathā jale || 10.879 || 
sadasatpakṣanirmuktamubhayaṃ nobhayaṃ na ca |
pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet || 10.880 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login