You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2378/1/5; fol. (544)
recto
1 /// ◯ + paripācaḥ punaḥ punar aneneyaṃ gaṃbhīrā dharmadeśanā śru[ta] asyaiva sākāśat* ta i[me] .. te śāriputa pa .. yeṇa evaṃ veditavyaṃ | yasyai yasyai ca [bo] + + + + ///
2 /// ◯ eṣa śāriputra rājā ajātaśatruḥ tataḥ piṇḍorīye mahānarakād udgamyā ūrdhvadiśābhāge upapatsyate ito buddhakṣetrāc catuścatvāriṃśad buddhakṣetraśa + + + + ///
3 /// ◯ [na]ma tathāgato rhān saṃmyaksaṃbuddhaḥ etarhi dharmaṃ deśeti eṣa tatra kṣetre upapannaḥ punar eva maṃjuśriyaṃ kumārabhūtaṃ drakṣyati imaṃ ca gaṃbhīrāṃ dharmad. [ś]. + .r. ///
4 /// ◯ ṣu kṣāntiṃ pratilapsyate | yadā ca maitreyeṇa bodhisatvena bodhiḥ prāptā bhaviṣyati tatra eṣa punar eva [ta]tas sahāyāṃ lokadhātau upapadyiṣyati [ā]khyātāvī .. ///

verso
1 /// ◯ ṣ[o] vandiṣyati | pūrvayogasaṃprayuktaṃ dharmaṃ de[ś]. [yi]ṣyati | ayam ākhyātāvī bodhisatvaḥ bhagavataḥ śākya[mun].s tathāgatasya pr[avacane] rājā abhū .. jataśatru .. ///
2 /// ◯ na[pa]rādhī jivitād vyavaropitaḥ tena maṃjuśriyasya kumārabhūtasya saṃtikād dharmadeśanā śrutā anulomikeṣu dharmeṣu .. ntiḥ pratilabdhā tac ca karmāvaraṇaṃ niravaśe[ṣ]. .. ///
3 /// ◯ naṃ bodhisatvam ārabhya tathā tathā dharmaṃ [de] .. yati yathāṣṭāṇāṃ bodhisatvasahasrāṇām anulomikadharmakṣāntipratilābho bhavet* caturaśītānāṃ ca bodhisa + + + + ///
4 /// ◯ + yiṣyati sa eṣa śāriputra rājā ajātaśatruḥ tataḥ paścād aṣṭau asaṃkhyeyakalpāṃś [ca]riṣyati satvaparipākāya | buddhakṣetrapariśodhanatā[yā]ṃ + + + + ///
Pic3179
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b20934bb-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login