You are here: BP HOME > PT > Cullavagga > record
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
Pāli Vin 2 IX p. 251
eko dve tīṇi cattāri pañca cha satta aṭṭhāni nava ca dasamāni ca. | sīla-ācāra-diṭṭhi ca ājīvaṃ catusāvake, pārājikañ ca saṃghādi pācitti pāṭidesani | dukkaṭaṃ pañcabhāgesu, sīlācāravipatti ca akatā katāya ca chabhāgesu yathāṭhiti, | pārājikañ ca saṃghādi-thulla-pācittiyena ca pāṭidesaniyañ c’ eva dukkaṭañ ca dubbhāsitaṃ, | sīlācāravipatti ca diṭṭhi-ājīvavipatti yā ca aṭṭhā katākate ten’ ekā sīlācāradiṭṭhiyā | akatāya katāyāpi katākatāyam eva ca evaṃ navavidhā vuttā yathābhūtena ñāyato, | pārājiko vippakato paccakkhāto tath’ eva ca upeti paccādiyati paccādānakathā ca yo | sīlācāravipatti ca yathā diṭṭhivipattiyā diṭṭhasutaparisaṅki dasadhā taṃ vijānātha. | bhikkhu vipassati bhikkhuṃ, vipass’ añño cārocati, taṃ suddheva tassa akkhāti:
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=1093083a-05a1-11e7-9707-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login