You are here: BP HOME > TLB > BA: Daśabhūmikasūtra > record
BA: Daśabhūmikasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse Option
BA30-Dbh san, Vaidya (1967) 2-3
yad idam vajragarbheṇa ca bodhisattvena mahāsattvena | ratnagarbheṇa ca bodhisattvena mahāsattvena | padmagarbheṇa ca bodhisattvena mahāsattvena | śrīgarbheṇa ca bodhisattvena mahāsattvena | padmaśrīgarbheṇa ca bodhisattvena mahāsattvena | ādityagarbheṇa ca bodhisattvena mahāsattvena | sūryagarbheṇa ca bodhisattvena mahāsattvena | kṣitigarbheṇa ca bodhisattvena mahāsattvena | śaśivimalagarbheṇa ca bodhisattvena mahāsattvena | sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca bodhisattvena mahāsattvena | jñānavairocanagarbheṇa ca bodhisattvena mahāsattvena | ruciraśrīgarbheṇa ca bodhisattvena mahāsattvena | candanaśrīgarbheṇa ca bodhisattvena mahāsattvena | puṣpaśrīgarbheṇa ca bodhisattvena mahāsattvena | kusumaśrīgarbheṇa ca bodhisattvena mahāsattvena | utpalaśrīgarbheṇa ca bodhisattvena mahāsattvena | devaśrīgarbheṇa ca bodhisattvena mahāsattvena | puṇyaśrīgarbheṇa ca bodhisattvena mahāsattvena | anāvaraṇajñānaviśuddhigarbheṇa ca bodhisattvena mahāsattvena | guṇaśrīgarbheṇa ca bodhisattvena mahāsattvena | nārāyaṇaśrīgarbheṇa ca bodhisattvena mahāsattvena | amalagarbheṇa ca bodhisattvena mahāsattvena | vimalagarbheṇa ca bodhisattvena mahāsattvena | vicitrapratibhānālaṃkāragarbheṇa ca bodhisattvena mahāsattvena | mahāraśmijālāvabhāsagarbheṇa ca bodhisattvena mahāsattvena | vimalaprabhāsaśrītejorājagarbheṇa ca bodhisattvena mahāsattvena | sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca bodhisattvena mahāsattvena | vajrārciḥśrīvatsālaṃkāragarbheṇa ca bodhisattvena mahāsattvena | jyotirjvalanārciḥśrīgarbheṇa ca bodhisattvena mahāsattvena | nakṣatrarājaprabhāvabhāsagarbheṇa ca bodhisattvena mahāsattvena | gaganakośānāvaraṇajñānagarbheṇa ca bodhisattvena mahāsattvena | anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca bodhisattvena mahāsattvena | dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca bodhisattvena mahāsattvena | sāgaravyūhagarbheṇa ca bodhisattvena mahāsattvena | (Dbh 2) meruśrīgarbheṇa ca bodhisattvena mahāsattvena | sarvaguṇaviśuddhigarbheṇa ca bodhisattvena mahāsattvena | tathāgataśrīgarbheṇa ca bodhisattvena mahāsattvena | buddhaśrīgarbheṇa ca bodhisattvena mahāsattvena | vimukticandreṇa ca bodhisattvena mahāsattvena |
BA-Dbh chi, Kumārajīva 後秦龜茲國三藏鳩摩羅什譯 (402-9 A.D.), T.286 497c26-498a11
(26)其名曰:金剛藏菩薩摩訶薩、寶藏菩薩、蓮華(27)藏菩薩、德藏菩薩、蓮華德藏菩薩、日藏菩薩、(28)月藏菩薩、淨月藏菩薩、照一切世間莊嚴藏(29)菩薩、智慧照明藏菩薩、妙德藏菩薩、栴檀德(498a1)藏菩薩、華德藏菩薩、優鉢羅華德藏菩薩、天(2)德藏菩薩、福德藏菩薩、無閡清淨智德藏(3)菩薩、功德藏菩薩、那羅延德藏菩薩、無垢藏(4)菩薩、離垢藏菩薩、種種樂說莊嚴藏菩薩、大(5)光明網藏菩薩、淨明威德王藏菩薩、大金山(6)光明威德王藏菩薩、一切相莊嚴淨德藏菩(7)薩、金剛焰德相莊嚴藏菩薩、焰熾藏菩薩、宿(8)王光照藏菩薩、虛空無閡妙音藏菩薩、陀羅(9)尼功德持一切世間願藏菩薩、海莊嚴藏菩(10)薩、須彌德藏菩薩、淨一切功德藏菩薩、如來(11)藏菩薩、佛德藏菩薩、解脫月菩薩。
BA31-Dbh tib, Kg phal chen li 68a6-69b5
’di ltar byaṅ chub sems dpa’ sems dpa’ chen po rdo rje’i sñiṅ po daṅ | byaṅ chub sems (7) dpa’ sems dpa’ chen po rin po che’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po padmo’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dpal (68b1) gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po padmo dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ñi ma’i sñiṅ po daṅ | byaṅ chub sems dpa’ (2) sems dpa’ chen po gtsaṅ ba’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po sa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po zla ba dri ma med pa’i sñiṅ po (3) daṅ | byaṅ chub sems dpa’ sems dpa’ chen po rgyan rnam par dgod pa thams cad rab tu snaṅ bar ston pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ye (4) śes rnam par snaṅ ba’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dpal yid du ’oṅ ba’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po tsan dan dpal (5) gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po me tog dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po me tog rgyas pa’i dpal gyi sñiṅ (6) po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dpal lha’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po bsod nams dpal gyi sñiṅ po daṅ | byaṅ chub (7) sems dpa’ sems dpa’ chen po bsgribs pa med pa’i ye śes rnam par dag pa dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po yon tan dpal gyi sñiṅ (69a1) po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po mthu chen dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dri ma med (2) pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dri ma daṅ bral ba’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po spobs pa sna tshogs (3) rgyan gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ’od zer gyi dra ba chen po rab tu snaṅ ba’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen (4) po ’od dri ma med pa’i dpal gyi gzi brjid bzaṅ po’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po gser bzaṅ po dri ma med pa’i dbyig gis spras pa’i (5) gzi brjid mdzes pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po mtshan thams cad kyis brgyan pas rnam par dag pa’i dpal gyi sñiṅ po daṅ | byaṅ chub (6) sems dpa’ sems dpa’ chen po dpal gyi be’u rdo rje ’od ’phro bas brgyan pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ’od ’bar źiṅ ’phro ba’i (7) dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po skar ma’i rgyal po ’od rab tu snaṅ ba’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po (69b1) nam mkha’i mdzod ye śes bsgribs pa med pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dbyaṅs kyi dkyil ’khor bsgribs pa med ciṅ ṅa ro sñan pa’i sñiṅ (2) po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po gzuṅs kyi sñiṅ po yon tan gyis ’gro ba thams cad kyi smon lam yaṅ dag par ’dzin pa’i sñiṅ po daṅ | byaṅ chub sems (3) dpa’ sems dpa’ chen po rgya mtsho’i rgyan gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ri rab dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ (4) chen po yon tan thams cad rnam par dag pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po de bźin gśegs pa’i sñiṅ po daṅ | byaṅ chub sems dpa’ sems (5) dpa’ chen po saṅs rgyas dpal gyi sñiṅ po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po rnam par grol ba’i zla ba daṅ |
BA-Dbh eng, Honda (1968), Radher § 1A
such as (See the Sanskrit text)
BA-Dbh vyā chi, Vasubandhu/菩提流支 (508 A.D.), T.1522 123c18-124a5
其名曰:[金剛藏菩(19)薩、寶藏菩薩、蓮華藏菩薩、勝藏菩薩、蓮華勝(20)藏菩薩、日藏菩薩、月藏菩薩、淨月藏菩薩、(21)照一切世間莊嚴藏菩薩、智慧普照明藏菩(22)薩、妙勝藏菩薩、栴檀勝藏菩薩、華勝藏菩(23)薩、俱素摩勝藏菩薩、優鉢羅華勝藏菩薩、天(24)勝藏菩薩、福德勝藏菩薩、無礙清淨智藏菩(25)薩、功德藏菩薩、那羅延德藏菩薩、無垢藏菩(26)薩、離垢藏菩薩、種種樂說莊嚴藏菩薩、大光(27)明網照藏菩薩、淨明勝照威德王藏菩薩、(28)大金山淨光明威德王藏菩薩、一切相莊嚴(29)淨勝藏菩薩、金剛焰勝胸相莊嚴藏菩薩、焰(124a1)熾藏菩薩、宿王光照藏菩薩、虛空庫無礙智(2)藏菩薩、無礙妙音遠藏菩薩、陀羅尼功德持(3)一切世間願藏菩薩、海莊嚴藏菩薩、須彌勝(4)藏菩薩、淨一切功德藏菩薩、如來藏菩薩、佛(5)勝藏菩薩、解脫月菩薩。]
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=e2ebc589-bb74-11e7-8793-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login