San: Vaidya (1960) 74(74) punar aparam ārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānām aprameyāsaṃkhyeyeṣu trisāhasra mahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvat prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, yāvac ca nirupadhiśeṣe nirvāṇadhātau parinirvānti, yāvac ca saddharmo nāntardadhāti, etasminn antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye cāprameyāsaṃkhyeyā buddhaguṇāḥ, yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, ye ca tasmin dharme śikṣante ’dhimokṣayanti pratitiṣṭhanti, teṣāṃ ca yāni kuśalamūlāni, yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇy anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamulāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlāny avaropayanti, ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti, śrutvā ca kuśalamūlāny avaropayanti, ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti, śrutvā ca kuśalamūlāny avaropayanti, ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlāny avaropayanti, teṣāṃ ca sarveṣāṃ yāni kuśalamulāni, tāni sarvāṇyekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni |