San: Vaidya (1960) 75punar aparam ārya subhūte bodhisattvo mahāsattvo ’tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvat prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca, yāvac ca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca, yāvac ca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminn antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye cāprameyāsaṃkhyeyā buddhaguṇāḥ, yaiś ca tair buddhair bhagavadbhir dharmo deśito deśayiṣyate deśyate ca, ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca, adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca, sthitāḥ sthāsyanti tiṣṭhanti ca, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca tair buddhair bhagavadbhir bodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante cānuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇy anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamūlāni, yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlāny avaropitāni avaropayiṣyante ’varopyante ca, yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragairmanuṣyāmanuṣyair vā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlāny avaropitāni avaropayiṣyante ’varopyante ca, yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante ’varopyante ca, yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlāny avaropitāni avaropayiṣyante ’varopyante ca, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyakato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam agrayā anumodanayā anumodeta, śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta |