You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,1.4
katamā katama rk katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati ||
Chānd-DSh, 1657, p. 103
کدام است آن آيت ؟ کدام است سام ؟ کدام است ادگيته ؟
Chānd-Anq-Dup, 1801-02, p. 15
Quidnam est illud aïet? quidnam est Sam? quidnam est τὸ adkit?
Chānd-Mül, 1879-84
4. What then is the Rik? What is the Saman? What is the udgitha? This is the question.
Chānd-Śaṃ, 8th c. A.D.
vāca ṛgrasa ity uktam | katamā sa rk katamat tat sāma katamo vā sa udgīthaḥ | katamā katameti vīpsā"darārthā | nanu" vā bahūnāṃ jātiparipraśne ḍatamac" | na hy atra ṛgjātibahutvaṃ kathaṃ ḍatamac prayogaḥ | naiṣa doṣaḥ | jātau paripraśno jātiparipraśna ity etasmin vigrahe jātāv ṛgvyaktīnāṃ bahutvopapatteḥ | na tu jāteḥ paripraśna iti vigṛhyate | nanu jāteḥ paripraśna ity asmin vigrahe katamaḥ kaṭha ityādy udāharaṇam upapannaṃ jātau paripraśna ity atra tu na yujyate | tatrāpi kaṭhādijātāv eva vyaktibahitvābhiprāyeṇa paripraśna ity adoṣaḥ | yadi jāteḥ paripraśnaḥ syāt katamā katama rg ityādāv upasaṃkhyānaṃ kartavyaṃ syād vimṛṣṭaṃ bhavati vimarśaḥ kṛto bhavati || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb861967-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login