You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,1.6
tad etan mithunam om ity etasminn akṣare saṃsṛjyate |
yadā vai mithunau samāgacchata āpayato vai tāv anyo ’nyasya kāmam ||
Chānd-DSh, 1657, p. 104
باين هر دو جفت کلمة اوم گفته ميشود ؛ چون آنها با هم جفت ميشوند آن آرزوهاى گويندهٔ آن بر مى آيد ۰
Chānd-Anq-Dup, 1801-02, p. 16
cum hac utrâque copulatione1 , vocabulum oum dictum fit. Quandó illa simul copulata fiunt2 , desideria dicentis illa superveniunt (adimplentur).
1. Ba in har dou djoft.
2. Djoft mischevand.
Chānd-Mül, 1879-84
6. And that couple is joined together in the syllable Om. When two people come together, they fulfil each other's desire.
Chānd-Śaṃ, 8th c. A.D.
tad etad evaṃlakṣaṇaṃ mithunam om ity etasminn akṣare saṃsṛjyate | evaṃ sarvakāmāvāptiguṇaviśiṣṭaṃ mithunam oṅkāre saṃsṛṣṭaṃ vidyata ity oṅkārasya sarvakāmāvāptiguṇavattvaṃ prasiddham | vāṅmayatvam oṅkārasya prāṇaniṣpādyatvaṃ ca mithunena saṃsṛṣṭatvaṃ mithunasya kāmāpayitṛtvaṃ prasiddham iti dṛṣṭānta ucyate | yathā loke mithunau mithunāvayavau strīpuṃsau yadā samāgacchato grāmyadharmatayā saṃyujyeyānāṃ tadāpayataḥ prāpayato ’nyonyasyetaretarasya tau kāmam | tathā ca svātmānupraviṣṭena mithunena sarvakāmāptiguṇavattvam oṅkārasya siddham ity abhiprāyaḥ || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb878921-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login