You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,1.9
teneyaṃ trayī vidyā vartate |
om ity āśrāvayati |
om iti śaṃsati |
om ity udgāyati |
etasyaiva akṣarasyāpacityai mahimnā rasena ||
Chānd-DSh, 1657, p. 104
، سه بيد : رگ بيد و ججر بيد و سام بيد که اصل است در اين کلمه است
Chānd-Anq-Dup, 1801-02, p. 16
Tres (3) 1 (libri) Beid; (scilicet) Rak Beid, et Djedr Beid, et Sam Beid, quod principium (radix, originale) est, in hoc vocabulo est (sunt).
1. Cúm numerus voci numerali subscribitu, illum addo duobus unicis inclusum.
Chānd-Mül, 1879-84
9. By that syllable does the threefold knowledge (the sacrifice, more particularly the Soma sacrifice, as founded on the three Vedas) proceed. When the Adhvaryu priest gives an order, he says Om. When the Hotri priest recites, he says Om. When the Udgatri priest sings, he says Om, -- all for the glory of that syllable. The threefold knowledge (the sacrifice) proceeds by the greatness of that syllable (the vital breaths), and by its essence (the ablations).
Chānd-Śaṃ, 8th c. A.D.
athedānīm akṣaraṃ stauty upāsyatvāt prarocanārtham | kathaṃ, tenākṣareṇa prakṛteneyam ṛgvedādilakṣaṇā trayī vidyā trayīvidyāvihitaṃ karmety arthaḥ | na hi trayī vidyaivāśrāvaṇādibhir vartate karma tu tathā pravartata iti prasiddham | katham om ity āśrāvaty om iti śaṃsaty om ity udgāyatīti liṅgāc ca somayāga iti gamyate | tac ca karmaitasyaivākṣarasyāpacityai pūjārtham | paramātmapratīkaṃ hi tat | tadapacitiḥ paramātmana eva sā | svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ iti smṛteḥ | mahimnā rasena | kiñcaitasyaivākṣarasya mahimnā mahattvena ṛtvigyajamānādiprāṇair ity arthaḥ | tathaitasyaivākṣarasya rasena vrīhiyavādirasanirvṛttena haviṣety arthaḥ | yāgahomādyakṣareṇa kriyate | tac cādityam upatiṣṭhate | tato vṛṣṭyādikrameṇa prāṇo ’nnaṃ ca jāyate | prāṇair annena ca yajñas tāyate | ata ucyate ’kṣarasya mahimnā rasanti || 9 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb8ae675-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login