You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,1.10
tenobhau kurutaḥ |
yaś caitad evaṃ veda yaś ca na veda |
nānā tu vidyā cāvidyā ca |
yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati ||
Chānd-DSh, 1657, p. 104
*۰ بيد چهارم اتهربن بيد چون از اين هر سه آمده مذ کور نشد
Chānd-Anq-Dup, 1801-02, p. 16
Beid (liber) quartus, Athrban, cùm ex his quibusque tribus (3) Beid supervenit (exortus fuerit), memoratus non fuit.
Chānd-Mül, 1879-84
10. Now therefore it would seem to follow, that both he who knows this (the true meaning of the syllable Om), and he who does not, perform the same sacrifice. But this is not so, for knowledge and ignorance are different. The sacrifice which a man performs with knowledge, faith, and the Upanishad is more powerful. This is the full account of the syllable Om.
Chānd-Śaṃ, 8th c. A.D.
tatrākṣaravijñānavataḥ karma kartavyam iti sthitam ābhipati-tenābhareṇobhau yaś caitad akṣaram evaṃ vyākhyātaṃ veda yaś ca karmamātravidakṣarayāthātmyaṃ na veda tāv ubhau kurutaḥ karma | tayoś ca karmasāmarthyād eva phalaṃ syāt kiṃ tatrākṣarayāthātmyavijñāneneti | dṛṣṭaṃ hi loke harītakīṃ bhakṣayatos tadrasābhijñetarayor virecanam | naivam | yasmān nānā tu vidyā cāvidyā ca bhinne hi vidyāvidye | tuśabdaḥ pakṣavyāvṛttyarthaḥ | noṅkārasya karmāṅgatvamātravijñānam eva rasatamāptisamṛddhiguṇavad vijñānaṃ kiṃ tarhi tato ’bhyadhikam | tasmāt tadaṅgādhikyāt phalādhikyaṃ yuktam ity abhiprāyaḥ | dṛṣṭaṃ hi loke vaṇikśabarayoḥ padmarāgādimaṇivikraye vaṇijo vijñānādhikyāt phalādhikyam | tasmād yad eva vidyayā vijñānena yuktaḥ sankaroti karmaśraddhayā śraddadhānaś ca sannupaniṣadā yogena yuktaś cety arthaḥ | tad eva karma vīryavattaram avidvatkarmaṇo ’dhikaphalaṃ bhavatīti | vidvatkarmaṇo vīryavattara[tvaṭavacanād aviduṣo ’pi karma vāryadeva bhavatīty abhiprāyaḥ | na cāviduṣaḥ karmaṇy anadhikāraḥ | auṣastye kāṇḍe ’viduṣām apy ārvijyadarśanāt | rasatam āptisamṛddhiguṇavad akṣaram ity ekam upāsanam | madhye prayatnāntarādarśanāt | anekair hi viśeṣaṇair anekadhopāsyatvāt khalv etasyaiva prakṛtasyodgīthākhyasyākṣarasyopavyākhyānaṃ bhavati || 10 || iti chāndogyopaniṣacchāṅkarabhāṣye prathamādhyāyasya prathama khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb8bb3db-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login