You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,2.2
te ha nāsikyaṃ prāṇam udgītham upāsāṃ cakrire |
taṃ ha asurāḥ pāpmanā vividhuḥ |
tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca |
pāpmanā hy eṣa viddhaḥ ||
Chānd-DSh, 1657, p. 104
نزد بويائی رفتند وگفتند که براى ظفرما تو قرائت کن ـ بويائی قبول بخطر کرد و بخاطر خود آورد که اگر ظفر از ايشان خواهد بود ، ثواب آن قسمت من خواهد بود - اسرها بجهت همین که ‏ثواب را قسمت خود نگاهداشته بودند ، بويائی را نقصان رسانيدند ، از اين سبب بويائی بوى خوش و ناخوش را مى بويد ۰
Chānd-Anq-Dup, 1801-02, p. 17
Propè (ad) bouiaï (odoratum) iverunt, et (illi) dixerunt, quód propter (in) victoriam nostram, kerat (lectionem) fac (oum pronuncia). Bouiaï approbatum fecit (consensit), et cum corde suo (in animum) attulit (cogitavit), quód, si victoria ab istis (fereschtehha) futura sit, meritum (merces) illius pars mea est futura. Asarha (dæmones), cum respectu ipso hoc (propterea) quód meritum (ut) partem suam consideratum habuerat, τᾦ bouiaï noxam fecerunt pervenire (attulerunt): ex hac causa, bouiaï (odoratus) odores suaves et insuaves odoratur.
Chānd-Mül, 1879-84
2. They meditated on the udgitha (Om) as the breath (scent) in the nose, but the Asuras pierced it (the breath) with evil. Therefore we smell by the breath in the nose both what is good smelling and what is bad-smelling. For the breath was pierced by evil.
Chānd-Śaṃ, 8th c. A.D.
yadā ca tadudgīthaṃ karmājihīrṣavas tadā te ha devā nāsikyaṃ nāsikāyāṃ bhavaṃ cetanāvantaṃ ghrāṇaṃ prāṇam udgīthakartāram udgīthabhaktyopāsāṃ cakrirejhr upāsanaṇṭakṛtavanta ity arthaḥ | nāsikyaprāṇam adṛṣṭyodgīthākhyam akṣaram oṅkāram upāsāṃ cakrira ity arthaḥ | evaṃ hi prakṛtārthaparityāgo ’prakṛtārthopādānaṃ ca na kṛtaṃ syāt | khalv etasyaivākṣarasyety oṅkāram upāsāṃ cakrira ity arthaḥ | evaṃ hi prakṛtārthaparityāgo ’prakṛtārthopādānaṃ ca na kṛtaṃ syāt | khalv etasyaivākṣarasyety oṅkāro hy āpāsyatayā prakṛtaḥ | nanūdgīthopalakṣitaṃ karmāhṛtavanta ity avoca idānīm eva kathaṃ nāsikyaprāṇadṛṣṭy oṅkāram upāsāṃ cakrira ity āttha | naiṣa doṣaḥ | udgīthakarmaṇy eva hi tatkartṛprāṇadevatādṛṣṭyodgīthabhaktyavayavaś cauṅkāra upāsyatvena vivakṣito na svatantro ’tastādarthyena karmāhṛtavanta iti yuktam evoktam | tam evaṃ devair vṛtam udgātāraṃ hāsurāḥ svābhāvikatama ātmāno jyotīrūpaṃ nāsikyaṃ prāṇaṃ devaṃ svotthena pāpmanādharmāsaṅgarūpeṇa vividhur viddhavantaḥ saṃsarga kṛtavanta ity arthaḥ | sa hi nāsikyaḥ prāṇaḥ kalyāṇagandhagrahaṇābhimānāsaṅgābhibhūtavivekavijñāno babhūva | sa tena doṣeṇa pāpmasaṃsargī babhūva | tad idam uktam asurāḥ pāpmanā vividhur iti | yasmādāsureṇa pāpmanā viddhas tasmāt tena pāpmanā prerito ghrāṇaḥ prāṇo durgandhigrāhakaḥ prāṇinām | atas tenobhayaṃ jighrati lokaḥ surabhi ca durgandhi ca | pāpmanā hy eṣa yasmād viddhaḥ | ubhayagrahaṇam avivakṣitam | yasyobhayaṃ ha virārtim ārchatīti yadvat | yad evedam apratirūpaṃ jighratīti samānaprakaraṇaśruteḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb8db45f-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login