You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,3.2
samāna u evāyaṃ cāsau ca |
uṣṇo ’yam uṣṇo ’sau |
svara itīmam ācakṣate svara iti pratyāsvara ity amum |
tasmād vā etam imam amuṃ ca udgītham upāsīta ||
Chānd-Mül, 1879-84
2. This (the breath in the mouth) and that (the sun) are the same. This is hot and that is hot. This they call svara (sound), and that they call pratyasvara (reflected sound). Therefore let a man meditate on the udgitha (Om) as this and that (as breath and as sun).
Chānd-Śaṃ, 8th c. A.D.
yadyapi sthānabhedātprāṇādityau bhinnāviva lakṣyete tathāpi na sa tattvabhedastayoḥ | katham-samāna u eva tulya eva prāṇaḥ savitrā guṇataḥ savitā ca prāṇena | yasmāduṣṇo ’yaṃ prāṇa uṣṇaścāsau savitā | kiñca svara itīmaṃ prāṇamācakṣate kathayanti tathā svara iti;pratyāsvara iti cāmuṃ savitāram | yasmātprāṇaḥ svaratyeva na punarmṛtaḥ pratyāgacchati | savitā tvastamitvā punarapyahanyahani pratyāgacchati | ataḥ pratyāsvaro ’smādguṇato nāmataśca samānāvitaretaraṃ prāṇādityau | ataḥ satattvābhedādetaṃ prāṇamimamamuṃ cā’dityamudgīthamupāsīta || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb97cac5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login