You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,3.3
atha khalu vyānam evodgītham upāsīta |
yad vai prāṇiti sa prāṇaḥ |
yad apāniti so ’pānaḥ |
atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ |
yo vyānaḥ sā vāk |
tasmād aprāṇann anapānan vācam abhivyāharati ||
Chānd-DSh, 1657, p. 106
بيان باد را ادگيته دانسته مشغولى کن ـ آنچه جانوران از آن ميزيند ، آنرا پران گويند و آنچه از آن بول و غايط ميکنند ، آنرا اپان ميگويند ـ از اينجهت پيوند گاه پران و اپان را که در ناف گره خورده اند بيان گويند ـ آن بيان گفتار است ، براى آنکه چون پران و اپان از حرکت بايستند ، آن وقت سخن گفته ميشود۰
Chānd-Anq-Dup, 1801-02, p. 19
Bian ventum (esse) adkiteh ut sciveris, maschghouli fac. Illud, quod animantia ex illo vivunt, illud, pran dicunt: et illud, quod ex illo (per id) urinam et excrementa (alvi solutionem) faciunt, illud apan dicunt. Ex hoc respectu (hinc) conjunctionis locus τοῦ pran et τοῦ apan, qui in umbilici nodo parvo sunt, (illum) bian dicunt. Ille bian loquela est: propter illud, quód cum pran et apan è motu (permotum), simul (prompti) stant, illo tempore verbum dictum fiat.
Chānd-Mül, 1879-84
3. Then let a man meditate on the udgitha (Om) as vyana indeed. If we breathe up, that is prana, the up-breathing. If we breathe down, that is apana, the down-breathing. The combination of prana and apana is vyana, back-breathing or holding in of the breath. This vyana is speech. Therefore when we utter speech, we neither breathe up nor down.
Chānd-Śaṃ, 8th c. A.D.
atha khalviti prakārāntareṇopāsanamudgīthasyocyate-vyānameva vakṣyamāṇalakṣaṇaṃ prāṇasyaiva vṛttiviśeṣamudgīthamupāsīta | adhunā tatsatattvaṃ nirūpyate-yadvai puruṣaḥ prāṇiti mukhanāsikābhyāṃ vāyuṃ bahirniḥsārayati sa prāṇākhyo vāyorvṛttiviśeṣo yadapānityapaśvasiti tābhyāmevāntarākarṣati vāyuṃ so ’pāno ’pānākhyā vṛttiḥ | tataḥ kimiti, ucyate-atha ya uktalakṣaṇayoḥ prāṇāpānayoḥ sandhistayorantarā vṛttiviśeṣaḥ sa vyānaḥ, yaḥ sāṅkhyādiśāsraprasiddhiḥ śrutyā viśeṣanirūpaṇānnāsau vyāna ityabhiprāyaḥ | kasmātpunaḥ prāṇāpānau hitvā mahatā’yāsena vyānasyaivopāsanamucyate | vīryavatkarmahetutvamityāha-yo vyānaḥ sā vāk | vyānakāryatvādvācaḥ | yasmādvyānanirvartyā vāktasmādaprāṇannanapānanprāṇāpānavyāpārāvakurvanvācamabhivyāharatyuccārayati lokaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb987446-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login