You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,4.3
tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi |
te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan ||
Chānd-DSh, 1657, p. 107
و چنانکه ماهى را کسى در آب بيند ، همچنان مرگ فرشته ها را در بيد ديد [يعنى چنانکه ماهى بـى آب زينده نتواند بود ، همچنين فرشته ها بـى بيد زندگى نتوانند کرد] ـ و فرشته ها باندرون شبد [يعنى آهنگى که سام بيد را به ان ميخوانند] در آمدند۰
Chānd-Anq-Dup, 1801-02, p. 20-21
Quemadmodùm piscem aliquis in aqua videt; ipso hoc modo mortem fereschtehha in Beid viderunt: id est, quemadmodùm piscis sine aquâ vivens non potest esse; ipso hoc modo, fereschtehha, absque Beid vitam non possunt agere. (21) Fereschtehha cum intùs schabd (modum) harmonicum, quód Sam Beid (librum) cum eo legunt, intrârunt:
Chānd-Mül, 1879-84
3. Then, as a fisherman might observe a fish in the water, Death observed the Devas in the Rik, Yagus, and Saman-(sacrifices). And the Devas seeing this, rose from the Rik, Yagus, and Saman-sacrifices, and entered the Svara, i.e. the Om (they meditated on the Om).
Chānd-Śaṃ, 8th c. A.D.
tāṃs tatra devān karmaparān mṛtyur yathā loke matsyaghātako matsyamudake nātigambhīre paripaśyed baḍiśodakasrāvopāyasādhyaṃ manyamāna evaṃ paryapaśyad dṛṣṭavān mṛtyuḥ karmakṣayopāyena sādhyān devān mena ity arthaḥ | kvāsau devān dadarśety ucyate-ṛci sāmni yajuṣi | ṛgyajuḥsāmasambandhikarmaṇīty arthaḥ | te nu devā vaidikena karmaṇā saṃskṛtāḥ śuddhātmānaḥ santo mṛtyoś cikīrṣitaṃ viditavantaḥ | viditvā ca ta ūrdhvā vyāvṛttāḥ karmabhya ṛcaḥ sāmno yajuṣa ṛgyajuḥsāmasambaddhāt karmaṇo ’bhyutthāyety arthaḥ | tena karmaṇā mṛtyubhayāpagamaṃ prati nirāśās tad apāsyāmṛtābhayaguṇam akṣaraṃ svaraṃ svaraśabditaṃ prāviśann eva praviṣṭavantaḥ | oṅkāropāsanaparāḥ saṃvṛttāḥ | evaśabdo ’vadhāraṇārthaḥ san samuccayapratiṣedhārthaḥ | tadupāsanaparāḥ saṃvṛttā ity arthaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb9fe6e5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login