You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,7.5
atha ya eṣo ’ntar akṣiṇi puruṣo dṛśyate saivark |
tat sāma |
tad uktham |
tad yajuḥ |
tad brahma |
tasya etasya tad eva rūpaṃ yad amuṣya rūpam |
yāv amuṣya geṣṇau tau tau goṣṇau |
yan nāma tan nāma ||
Chānd-Mül, 1879-84
5. Now the person who is seen in the eye, he is Rik, he is Saman, Uktha, Yagus, Brahman. The form of that person (in the eye) is the same, as the form of the other person (in the sun), the joints of the one (Rik and Saman) are the joints of the other, the name of the one (ut) is the name of the other.
Chānd-Śaṃ, 8th c. A.D.
atha ya eṣo ’ntarakṣiṇi puruṣo dṛśyate | pūrvavat | saivargadhyātmaṃ vāgādyā pṛthivyādyā cādhidaivatam | prasiddhā ca ṛkpādabaddhākṣarātmikā | tathā sāma | ukthasāhacaryādvā stotraṃ sāmokthaṃ śastram | ukthādanyat tathā yajuḥ svāhāsvadhāvaṣaḍādi sarvameva vāgyajustatsa eva | sarvātmakatvātsarvayonitvācceti hyavocāma | ṛgādiprakaraṇāttadbrahmeti trayo vedāḥ | tasyaitasya cākṣuṣasya puruṣasya tadeva rūpamatidiśyate | kiṃ tadyadamuṣyā’dityapuruṣasya | hiraṇmaya ityādi yadadhidaivatamuktam | yāvamuṣya geṣṇau parvaṇī tāvevāsyāpi cākṣuṣasya geṣṇau | yaccāmuṣya nāmodityudgītha iti ca tadevāsya nāma | sthānabhedādrūpagiṇanāmātideśādīśitṛtvaviṣayabhedavyapadeśāccā’dityacākṣuṣayorbheda iti cet | na | amunānenaivetyekasyobhayātmaprāptyanupapatteḥ | dvidhābhāvenopapadyata iti cet | vakṣyati hi sa ekadhā bhavati tridhā bhavatītyādi | na | cetanasyaikasya niravayavatvāddvidhābhāvānupapatteḥ | tasmādadhyātmādhidaivatayorekatvameva | yattu rūpādyatideśo bhedakāraṇamavoco na tadbhedāvagamāya | kiṃ tarhi sthānabhedādbhedāśaṅkā mā bhūdityevamartham || 5 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbae0cfa-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login