You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,8.4
kā sāmno gatir iti |
svara iti hovāca |
svarasya kā gatir iti |
prāṇa iti hovāca |
annasya kā gatir iti |
annam iti hovāca |
annasya kā gatir iti |
āpa iti hovāca ||
Chānd-DSh, 1657, p. 107
خقیقت سام چیست ؟ گفت : آواز - پرسید که حقیق آواز چیست ؟ گفت : پران - حقیق پران چیست ؟ گفت : غذا - پرسید که حقیق غذا چیست ؟ گفت : اب ۰
Chānd-Anq-Dup, 1801-02, p. 21
quód, veritas τοῦ Sam (re verá Sam) quid est? Dixit: avaz (vox, sonus). Quaesivit: veritas avaz (vocis, soni) quid est? dixit: pran. Quaesivit, quód, veritas τοῦ pran, quid est? dixit: gheda (alimentum). Quaesivit, quód, veritas τοῦ gheda, quid est? dixit: ab (aqua).
Chānd-Mül, 1879-84
4. 'What is the origin of the Saman?' 'Tone (svara),' he replied.
'What is the origin of tone?' Breath,' he replied.
What is the origin of breath?' 'Food,' he replied.
'What is the origin of food?' 'Water,' he replied.
Chānd-Śaṃ, 8th c. A.D.
labdhānumatir āha-kā sāmnaḥ, prakṛtatvād udgīthasya | udgītho hy atropāsyatvena prakṛtaḥ | parovarīyāṃ samudgītham iti ca vakṣyati | gatir āśrayaḥ parāyaṇam ity etat | evaṃ pṛṣṭo dālbhya uvāca-svara iti | svarātmakatvāt sāmnaḥ | yo yadātmakaḥ sa tadgatis tadāśrayaś ca bhavatīti yuktaṃ mṛdāśraya iva ghaṭādiḥ | svarasya kā gatir iti, prāṇa iti hovāca | prāṇaniṣpādyo hi svaras tasmāt savarasya prāṇo gatiḥ | prāṇasya kā gatir ity annam iti hovāca | annāvaṣṭambho hi prāṇaḥ | śuṣyati vai prāṇa ṛte ’nnād iti hi śruteḥ | annaṃ dāma iti ca | annasya kā gatir ity āpa iti hovāca | apsambhavatvād annasya || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbb37b1e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login