You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,10.6
sa ha prātaḥ saṃjihāna uvāca |
yad batānnasya labhemahi labhemahi dhanamātrām |
rājāsau yakṣyate |
sa mā sarvair ārtvijyair vṛṇīteti ||
Chānd-Mül, 1879-84
6. Rising the next morning, Ushasti said to her: 'Alas, if we could only get some food, we might gain a little wealth. The king here is going to offer a sacrifice, he should choose me for all the priestly offices.'
Chānd-Śaṃ, 8th c. A.D.
sa tasyāḥ karma jānanprātaruṣaḥkāle sañjihānaḥ śayanaṃ nidrāṃ vā parityajannuvāca patnyāḥ śṛṇvatyā yadyadi vateti khidyamāno ’nnasya stokaṃ labhemahi tadbhuktvānnaṃ samartho gatvā labhemahi dhanamātrāṃ dhanasyālpam | tato ’smākaṃ jīvanaṃ bhaviṣyatīti | dhanalābhe ca kāraṇamāha-rājāsau nātidūre sthāne yakṣyate | yajamānatvāttasyā’tmanepadam | sa ca rājā mā māṃ pātramupalabhya sarvairārtvijyairṝtvikkarmabhirṝtvikkarmaprayojanāyetyartho vṛṇīteti || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbc25f6a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login