You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,12.2
tasmai śvā śvetaḥ prādur babhūva |
tam anye śvāna upasametyocuḥ |
annaṃ no bhagavān āgāyatu |
aśanāyāma vā iti ||
Chānd-Mül, 1879-84
2. A white (dog) appeared before him, and other dogs gathering round him, said to him: 'Sir, sing and get us food, we are hungry.'
Chānd-Śaṃ, 8th c. A.D.
svādhyāyena toṣitā devatarṣirvā śvarūpaṃ gṛhītvā śvā śvetaḥ saṃstasmā ṛṣaye tadanugrahārthaṃ prādurbabhūva prāduścakāra | tamanye śuklaṃ śvānaṃ kṣullakāḥ śvāna upasametyocuruktavanto ’nnaṃ no ’smabhyaṃ bhagavānāgāyatvāgānena niṣpādayatvityarthaḥ | mukyaprāṇaṃ vāgādayo vā prāṇamanvannabhujaḥ svādhyāyaparitoṣitāḥ santo ’nugṛhṇīyurenaṃ svarūpamādāyeti yuktamevaṃ pratipattum | aśanāyāma vai bubhukṣitāḥ smo vā iti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbcf221a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login