You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,12.5
o3madā3ma |
oṃ3 pibā3ma |
oṃ3 devo varuṇaḥ prajāpatiḥ savitā2’nnam ihā2’harat |
annapate3’nnamihā2’’harā2’’haro3miti ||
Chānd-Mül, 1879-84
5. Om, let us eat! Om, let us drink! Om, may the divine Varuna, Pragapati, Savitri bring us food! Lord of food, bring hither food, bring it, Om!'
Chānd-Śaṃ, 8th c. A.D.
omadāmoṃ pibāmoṃ devo dyotanāt | varuṇo varṣaṇājjagataḥ | prajāpatiḥ pālanātprajānām | savitā prasavitṛtvātsarvasyā’ditya ucyate | etaiḥ paryāyaiḥ sa evaṃbhūta ādityo ’nnamasmabhyamihā’baradābaratviti | ta evaṃ hiṃ kṛtvā punarapyūcuḥ-sa tvaṃ he ’nnapate | sa hi sarvasyānnasya prasavitṛtvātpatiḥ | na hi tatpākena vinā prabhūtamannamaṇumātramapi jāyate prāṇinām | ato ’nnapatiḥ | he ’nnapate ’nnamasmabhyamihā’harā’hareti | abhyāsa ādarārthaḥ | omiti || 5 ||

iti chāndogyopaniṣacchāṅkarabhāṣye prathamodhyāyasya dvādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbd13446-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login