You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,2.2
athāvṛtteṣu |
dyaur hiṅkāraḥ |
ādityaḥ prastāvaḥ |
antarikṣam udgīthaḥ |
agniḥ pratihāraḥ |
pṛthivī nidhanam ||
Chānd-Mül, 1879-84
2. In a descending line, the hinkara is heaven, the prastava the sun, the udgitha the sky, the pratihara the fire, the nidhana the earth.
Chānd-Śaṃ, 8th c. A.D.
athā’vṛtteṣvavāṅmukheṣu pañcavidhamucyate sāmopāsanam | gatyāgativiśiṣṭā hi lokāḥ | yathā te tathādṛṣṭyaiva sāmopāsanaṃ vidhīyate yato ’ta āvṛtteṣu lokeṣu | dyaurhiṅkāraḥ prāthamyāt | ādityaḥ prastāvaḥ | udite hyāditye prastūyante karmāṇi prāṇinām | antarikṣamudgīthaḥ pūrvavat | agniḥ pratihāraḥ | prāṇibhiḥ pratiharaṇādagneḥ | pṛthivī nidhanam | tata āgatānāmiha nidhanāt || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbd8c9d7-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login