You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,9.8
atha yat prathamāstamite tan nidhanam |
tad asya pitaro ’nvāyattāḥ |
tasmāt tān nidadhati |
nidhanabhājino hy etasya sāmnaḥ |
evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste ||
Chānd-Mül, 1879-84
8. What he is when he first sets, that is the nidhana. On it the fathers are dependent. Therefore they put them down (nidadhati), for they share the nidhana of that Saman. Thus a man meditates on the sevenfold Saman as the sun.
Chānd-Śaṃ, 8th c. A.D.
atha yatprathamāstamite ’darśanaṃ jigamiṣati savitari tannidhanaṃ tadasya pitaro ’nvāyattāstasmāttānnidadhati pitṛpitāmahaprapitāmaharūpeṇa darbheṣu nikṣipanti tāṃstadarthaṃ piṇḍānvā sthāpayanti | nidhanasambandhānnidhanabhājino hyetasya sāmnaḥ pitaraḥ | evamavayavaśaḥ saptadhā vibhaktaṃ khalvamumādityaṃ saptavidhaṃ sāmopāste yastasya tadāpattiḥ phalamiti vākyaśeṣaḥ || 8 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya navamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbe8109c-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login