You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,22.3
sarve svarā indrasyātmānaḥ |
sarva ūṣmāṇaḥ prajāpater ātmānaḥ |
sarve sparśā mṛtyor ātmānaḥ |
taṃ yadi svareṣūpālabheta |
indraṃ śaraṇaṃ prapanno ’bhūvaṃ sa tvā prati vakṣyatīty enaṃ brūyāt ||
Chānd-Mül, 1879-84
3. All vowels (svara) belong to Indra, all sibilants (ushman) to Pragapati, all consonants (sparsa) to Mrityu (death). If somebody should reprove him for his vowels, let him say, 'I went to Indra as my refuge (when pronouncing my vowels): he will answer thee.'
Chānd-Śaṃ, 8th c. A.D.
sarve svarā akārādaya indrasya balakarmaṇaḥ prāṇasyā’tmāno dehāvayavasthānīyāḥ sarva ūṣmāṇaḥ śaṣasahādayaḥ prajāpatervirājaḥ kaśyapasya vā’tmānaḥ | sarve sparśāḥ kādayo vyañjanāni mṛtyorātmānastamevaṃvidamudgātāraṃ yadi kaścitsvareṣūpālabheta svarastvayā duṣṭaḥ prayukta ityevamupālabdha indraṃ prāṇamīśvaraṃ śaraṇamāśrayaṃ prapanno ’bhūvaṃ svarān prayuñjāno ’haṃ sa indro yattava vaktavyaṃ tvā tvāṃ prati vakṣyati sa eva deva uttaraṃ dāsyatītyenaṃ brūyāt || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbfef5a1-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login