You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,23.2
prajāpatir lokān abhyatapat |
tebhyo ’bhitaptebhyas trayī vidyā saṃprāsravat |
tām abhyatapat |
tasyā abhitaptāyā etāny akṣarāṇi saṃprasrvanta bhūr bhuvaḥ svar iti ||
Chānd-Mül, 1879-84
3. Pragapati brooded on the worlds. From them, thus brooded on, the threefold knowledge (sacrifice) issued forth. He brooded on it, and from it, thus brooded on, issued the three syllables, Bhuh, Bhuvah, Svah.
Chānd-Śaṃ, 8th c. A.D.
yatsaṃstho ’mṛtatvameti tannirūpaṇārthamāha -prajāpatirvirāṭ kaśyapo vā lokānuddiśya teṣu sārajighṛkṣayābhyata padabhitāpaṃ kṛtavāndhyānaṃ tapaḥ kṛtavānityarthaḥ | tebhyo ’bhitaptebhyaḥ sārabhūtā trayī vidyā samprāsravatprajāpatermanasi pratyabhādityarthaḥ | tāmabhyatapat | pūrvavat | tasyā abhitaptāyā etānyakṣarāṇi samprāsravanta bhūrbhuvaḥ svaritivyāhṛtayaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc01f44a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login