You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,23.3
tāny abhyatapat |
tebhyo ’bhitaptebhya oṃkāraḥ saṃprāsravat |
tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā |
oṃkāra evedaṃ sarvam oṃkāra eva idaṃ sarvam ||
Chānd-Mül, 1879-84
4. He brooded on them, and from them, thus brooded on, issued the Om. As all leaves are attached to a stalk, so is all speech (all words) attached to the Om (Brahman). Om is all this, yea, Om is all this.
Chānd-Śaṃ, 8th c. A.D.
tānyakṣarāṇyabhyatapattebhyo ’bhitaptebhya oṅkāraḥ samprāsravattadbrahma, kīdṛśamityāha-tadyathā śaṅkunā parṇanālena sarvāṇi parṇāni patrāvayavajātāni santṛṇṇāni nividdhāni vyāptānītyarthaḥ | evamoṅkāreṇa brahmaṇā paramātmanaḥ pratīkabhūtena sarvā vākyaśabdajātaṃ santṛṇṇā | "akāro vai sarvā vāk"ityādiśruteḥ | paramātmavikāraśca nāmadheyamātramityata oṅkāra evedaṃ sarvamiti | dvirabhyāsa ādarārthaḥ | lokādiniṣpādanakathanamoṅkārastutyarthamiti || 3 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya trayoviṃśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc02a0ad-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login