You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,1.2
tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ |
ṛca eva madhukṛtaḥ |
ṛgveda eva puṣpam |
tā amṛtā āpaḥ |
tā vā etā ṛcaḥ ||
Chānd-Mül, 1879-84
2. The eastern rays of the sun are the honey-cells in front. The Rik verses are the bees, the Rig-veda (sacrifice) is the flower, the water (of the sacrificial libations) is the nectar (of the flower).
Chānd-Śaṃ, 8th c. A.D.
tasya saviturmadhvāśrayasya madhuno ye prāñcaḥ prācyāṃ diśi gatā raśmayastā evāsya prācyaḥ prāgañcanānmadhuno nāḍyo madhunāḍya iva madhvādhāracchidrāṇītyarthaḥ | tatra ṛca eva madhukṛto lohitarūpaṃ savitrāśrayaṃ madhu kurvantīti madhukṛto bhramarā iva yato rasānādāya madhu kurvanti | tatpuṣpamiva puṣpamṛgveda eva | tatra ṛgbrāhmaṇasamudāyasya ṛgvedākhyatvācchabdamātrācca bhogyarūparasanisrāvāsambhavādṛgvedaśabdenātra ṛgvedavihitaṃ karma | tato hi karmaphalabhūtamadhurasanisrāvasambhavāt | madhukarairiva puṣpasthānīyādṛgvedavihitātkarmaṇo ’pa ādāya ṛgbhirmadhu nirvartyate | kāstā āpa ityāha-tāḥ karmaṇi prayuktāḥ somājyapayorūpā agnau prakṣiptāstatpākābhinirvṛttā amṛtā amṛtārthatvādatyanta rasavatya āpo bhavanti | tadrasānādāya tā vā etā ṝcaḥ puṣpebhyo rasamādadānā eva bhramarāḥ ṛcaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc0f3c67-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login