You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,1.3
etam ṛgvedam abhyatapan |
tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso ’jāyata ||
Chānd-Mül, 1879-84
3. Those very Rik verses then (as bees) brooded over the Rig-veda sacrifice (the flower); and from it, thus brooded on, sprang as its (nectar) essence, fame, glory of countenance, vigour, strength, and health.
Chānd-Śaṃ, 8th c. A.D.
etamṛgvedamṛgvedavihitaṃ karma puṣpasthānīyamabhyatapannabhitāpaṃ kṛtavatya ivaitā ṛcaḥ karmaṇi prayuktāḥ | ṝgbhirhi mantraiḥ śasrādyaṅgabhāvamupagataiḥ kriyamāṇaṃ karma madhunirvartakaṃ rasaṃ muñcatītyupapadyate puṣpāṇīva bhramarairācūṣyamāṇāni | tadetadāha-tasyargvedasyābhitaptasya | ko ’sau raso ya ṛṅmadhukarābhitāpaniḥsṛta ityucyate | yaśo viśrutatvaṃ tejo dehagatā dīptirindriyaṃ sāmarthyopetairindriyairavaikalyaṃ vīryaṃ sāmarthyaṃ balamityarthaḥ | annādyamannaṃ ca tadādyaṃ ca yenopayujyamānenāhanyahani devānāṃ sthitiḥ syāttadannādyameṣa raso ’jāyata yāgādilakṣaṇātkarmaṇaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc0ff070-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login