You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,1.4
tad vyakṣarat |
tad ādityam abhito ’śrayat |
tad vā etad yad etad ādityasya rohitaṃ rūpam ||
Chānd-Mül, 1879-84
4. That (essence) flowed forth and went towards the sun. And that forms what we call the red (rohita) light of the rising sun.
Chānd-Śaṃ, 8th c. A.D.
yaśa ādyannādyaparyantaṃ tadvyakṣaradviśeṣeṇākṣaradagamat | gatvā ca tadādityamabhitaḥ pārśvataḥ pūrvabhāgaṃ savituraśrayadāśritavadityarthaḥ | amuṣminnāditye sañcitaṃ karmaphalākhyaṃ madhu bhokṣyāmaha ityevaṃ hi yaśa-ādilakṣaṇaphalaprāptaye karmāṇi kriyante manuṣyaiḥ kedāraniṣpādanamiva karṣakaiḥ | tatpratyakṣaṃ pradarśyate śraddhāhetostadvā etat | kiṃ tadyadetadādityasyodyato dṛśyate rohitaṃ rūpam || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya prathamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc109a66-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login