You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,5.4
te vā ete rasānāṃ rasāḥ |
vedā hi rasāḥ |
teṣām ete rasāḥ |
tāni vā etāny amṛtānām amṛtāni |
vedā hy amṛtāḥ |
teṣām etāny amṛtāni ||
Chānd-Mül, 1879-84
4. These (the different colours in the sun) are the essences of the essences. For the Vedas are essences (the best things in the world); and of them (after they have assumed the form of sacrifice) these (the colours rising to the sun) are again the essences. They are the nectar of the nectar. For the Vedas are nectar (immortal), and of them these are the nectar.
Chānd-Śaṃ, 8th c. A.D.
te vā ete yathoktā rohitādirūpaviśeṣā rasānāṃ rasāḥ | keṣāṃ rasānāmityāha-vedā hi yasmāllokaniṣyandatvātsārā iti rasāsteṣāṃ rasānāṃ karmabhāvamāpannānāmapyete rohitādiviśeṣā rasā ityantasārabhūtā ityarthaḥ | tathāmṛtānāmamṛtāni vedā hyamṛtā nityatvāteṣāmetāni rohitādīni rūpāṇyamṛtāni | rasānāṃ rasā ityādi karmastutireṣā | yasyaivaṃviśiṣṭānyamṛtāni phalamiti || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya pañcamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc193fea-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login