You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,6.4
sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā ||
Chānd-Mül, 1879-84
4. So long as the sun rises in the east and sets in the weSt2, so long does he follow the sovereign supremacy of the Vasus.
Chānd-Śaṃ, 8th c. A.D.
kiyantaṃ kālaṃ vidvāṃstadamṛtamupajīvatītyucyate - sa vidvānyāvadādityaḥ purastātprācyāṃ diśyudetā paścātpratīcyāmastametā tāvadvasūnāṃ bhogakālastāvantameva kālaṃ vasūnāmādhipatyaṃ svārājyaṃ paryatā parito gantā bhavatītyarthaḥ | na yathā candramaṇḍalasthaḥ kevalakarmī paratantro devānāmannabhūtaḥ | kiṃ tarhyayamādhipatyaṃ svarāḍbhāvaṃ cādhigacchati || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc1be393-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login