You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,10.4
sa yāvad āditya uttarata udetā dakṣiṇato ’stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā ||
Chānd-Mül, 1879-84
4. So long as the sun rises in the north and sets in the south, twice as long does it rise above, and set below; and so long does he follow the sovereign power of the Sadhyas.
Chānd-Śaṃ, 8th c. A.D.
tathā paścāduttarata ūrdhvamudetā viparyayeṇāstametā | pūrvasmātpūrvasmāddviguṇottarottareṇa kālenetyapaurāṇaṃ darśanam | savituścaturdiśamindrayamavaruṇasomapurīṣūdayāstamayakālasya tulyatvaṃ hi paurāṇikairuktam | mānasottarasya mūrdhani meroḥ pradakṣiṇāvṛttestulyatvāditi | atroktaḥ parihāra ācāryaiḥ | amarāvatyādīnāṃ purīṇāṃ dviguṇottarottareṇa kālenodvāsaḥ syāt | udayaśca nāma savitustannivāsināṃ prāṇināṃ cakṣugocarāpattistadatyayaṣcastamanaṃ na paramārthata udayāstamane staḥ | tannivāsināṃ ca prāṇināmabhāve tānprati tenaiva mārgeṇa gacchannapi naivodetā nāstameteti cakṣurgocarāpattestadatyayasya cābhāvāt | tathāmarāvatyāḥ sakāśāddviguṇaṃ kālaṃ saṃyamanī purī vasatyatastannivāsinaḥ prāṇinaḥ prati dakṣiṇata ivodetyuttarato ’stametītyucyate ’smadbuddhiṃ cāpekṣya | tathottarāsvapi purīṣu yojanā | sarveṣāṃ ca meruruttarato bhavati | yadāmarāvatyāṃ madhyāhnagataḥ savitā tadā saṃyamanyāmudyandṛśyate tatra madhyāhnagato vāruṇyāmudyandṛśyate, tathottarasyāṃ, pradakṣiṇāvṛttestulyatvāt | ilāvṛtavāsināṃ sarvataḥ parvataprākāranivāritādityaraśmīnāṃ savitordhva ivodetāvagistametā dṛśyate | parvatordhvacchidrapraveśātsavitṛprakāśasya | tathargādyamṛtopajīvināmamṛtānāṃ ca dviguṇottarottaravīryavattvamanumīyate bhogakāladvaiguṇyaliṅgena | udyamanasaṃveśanādi devānāṃ rudrādīnāṃ viduṣaśca samānam || 1-4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyāṣṭamanavamadaśamakhaṇḍāḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc26cefe-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login