You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,11.6
nānyasmai kasmaicana |
yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
The Gayatri (verse) is everything whatsoever here exists. Gayatri indeed is speech, for speech sings forth (gaya-ti) and protects (traya-te) everything that here exists.
Chānd-Śaṃ, 8th c. A.D.
nānyasmai kasmaicana prabrūyāttīrthadvayamanujñātamanekeṣāṃ prāptānāṃ tīrthānāmācāryādīnām | kasmātpunastīrthasaṅkocanaṃ vidyāyā niṣkrayārthamācāryāya dhanasya pūrṇāṃ sampannāṃ bhogopararaṇairnāsāvasya niṣkrayo yasmāttato ’pi dānādetadeva yanmadhuvidyādānaṃ bhūyo bahutaraphalamityarthaḥ | dvirabhyāsa ādarārthaḥ || 6 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyaikādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc2b7bb3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login