You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,12.6
tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ |
pādo ’sya sarvā bhūtāni tripād asyāmṛtaṃ divīti ||
Chānd-Mül, 1879-84
7. The Brahman which has been thus described (as immortal with three feet in heaven, and as Gayatri) is the same as the ether which is around us;
Chānd-Śaṃ, 8th c. A.D.
tāvānasya gāyatryākhyasya brahmaṇaḥ samastasya mahimā vibhūtivistāraḥ | yāvāṃścatuṣpātṣaḍvidhaśca brahmaṇo vikāraḥ pādo gāyatrīti vyākhyātaḥ | atastasmādvikāralakṣaṇādgāyatryākhyādvācārambhaṇamātrāttato jyāyānmahattaraśca paramārthasatyarūpo ’vikāraḥ pūruṣaḥ puruṣaḥ sarvapūraṇātpuri śayanācca | tasyāsya pādaḥ sarvā sarvāṇi bhūtāni tejobannādīni sasthāvarajaṅgamāni | tripāttrayaḥ pādā asya so ’yaṃ tripāt | tripādamṛtaṃ puruṣākhyaṃ samastasya gāyatryātmano divi dyotanavati svātmanyavasthitamityartha iti || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc304edb-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login