You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,12.9
ayaṃ vāva sa yo ’yam antarhṛdaya ākāśaḥ |
tad etat pūrṇam apravarti |
pūrṇam apravartinīṃ śriyaṃ labhate ya evaṃ veda ||
Chānd-Mül, 1879-84
1. THIRTEENTH KHANDA
For that heart there are five gates belonging to the Devas (the senses). The eastern gate is the Prana (up-breathing), that is the eye, that is Aditya (the sun). Let a man meditate on that as brightness (glory of countenance) and health. He who knows this, becomes bright and healthy.
Chānd-Śaṃ, 8th c. A.D.
ayaṃ vāva sa yo ’yamantarhṛdaye hṛdayapuṇḍarīka ākāśaḥ | kathamekasya sata ākāśasya tridhā bheda iti | ucyate-bāhyendriyaviṣaye jāgaritasthāne nabhasi duḥkhabāhulyaṃ dṛśyate | tato ’ntaḥśarīre svapnasthānabhūte mandataraṃ duḥkhaṃ bhavati svapnānpaśyataḥ | hṛdayasthe punarnabhasi na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati | ataḥ sarvaduḥkhanivṛttirūpamākāśaṃ suṣuptasthānam | ato yuktamekasyāpi tridhā bhedānvākhyānam | bahirdhā puruṣādārabhyā’kāśasya hṛdaye saṅkocakaraṇaṃ cetaḥsamādhānasthānastutaye | yathā"trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate | ardhatastu kurukṣetramardhatastu pṛthūdakam"iti tadvat | tadetaddhārdākāśākhyaṃ brahma pūrṇaṃ sarvagataṃ na hṛdayamātraparicchinnamiti mantavyam | yadyapi hṛdayākāśe cetaḥ samādhīyate ’pravarti na kutaścitkvacitpravartituṃ śīlamasyetyapravarti tadanucchittidharmakam | yathānyāni bhūtāni paricchinnānyucchittidharmakāṇi na tathā hārdaṃ nabhaḥ | pūrṇāmapravartinīmanucchedātmikāṃ śriyaṃ vibhūtiṃ guṇaphalaṃ labhate dṛṣṭaṃ ya evaṃ yathoktaṃ pūrṇāpravartiguṇaṃ brahma veda jānātīhaiva jīvaṃstadbhāvaṃ pratipadyata ityarthaḥ || 9 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya dvādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc3249b1-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login