You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,13.2
atha yo ’sya dakṣiṇaḥ suṣiḥ sa vyānaḥ |
tac chrotram |
sa candramāḥ |
tad etac chrīś ca yaśaś cety upāsīta |
śrīmān yaśasvī bhavati ya evaṃ veda ||
Chānd-Mül, 1879-84
3. The western gate is the Apana (downbreathing), that is speech, that is Agni (fire). Let a man meditate on that as glory of countenance and health. He who knows this, becomes glorious and healthy.
Chānd-Śaṃ, 8th c. A.D.
atha yo ’sya dakṣiṇaḥ suṣistatstho vāyuviśeṣaḥ sa vīryavatkarma kurvanvigṛhya vā prāṇāpānau, nānā vānitīti vyānastatsambaddhameva ca tacchrotramindriyaṃ tathā sa candramāḥ | "śrotreṇa sṛṣṭā diśaśca candramāśce"ti śruteḥ | sahāśrayau pūrvavattadetacchrīśca vibhūtiḥ śrotracandramasorjñānānnahetutvamatastābhyāṃ śrītvam | jñānānnavataśca yaśaḥ khyātirbhavatīti yaśohetutvādyaśastvamatastābhyāṃ guṇābhyāmupāsītetyādi samānam || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc33c053-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login