You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,13.4
atha yo ’syodaṅ suṣiḥ sa samānaḥ |
tan manaḥ |
sa parjanyaḥ |
tad etat kīrtiś ca vyuṣṭiś cetyupāsīta |
kīrtimān vyuṣṭimān bhavati ya evaṃ veda ||
Chānd-Mül, 1879-84
5. The upper gate is the Udana (out-breathing), that is air, that is ether. Let a man meditate on that as strength and greatness. He who knows this, becomes strong and great.
Chānd-Śaṃ, 8th c. A.D.
atha yo ’syodaṅsuṣirudaggataḥ suṣistatsyo vāyuviśeṣaḥ so ’śitapīte samaṃ nayatīti samānaḥ | tatsambaddhaṃ mano ’ntaḥkaraṇaṃ sa parjanyo vṛṣṭyātmako devaḥ parjanyanimittāścā’pa iti | "manasā sṛṣṭā āpaśca varuṇaśca"iti śruteḥ | tadetkīrtiśca | manaso jñānasya kīrtihetutvāt | ātmaparokṣaṃ vuśrutatvaṃ kīrtiḥ | yaśaḥ svakaraṇasaṃvedyaṃ viśrutatvam | vyuṣṭiḥ kāntirdehagataṃ lāvaṇyam | tataśca kīrtisambhavātkīrtiśceti | samānamanyat || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc355378-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login