You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,14.2
manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyatto ’vāky anādaraḥ ||
Chānd-DSh, 1657, p. 109
دل عین اوست ، پران تن اوست ، روسی صورت ، ادراك حقیقت اوست ، فضا روح اوست - او کنندهٔ همهٔ کارها است ، دارندهٔ همهٔ آرزوها است - همه بوها بوی اوست ، همه مزه ها مزهٔ اوست - همهٔ عالم را گرفته ، او بی صدا و بی علاقه نشسته است ۰
Chānd-Anq-Dup, 1801-02, p. 23
is aaïn (forma) operum purorum est, et volitiones (desiderata) ejus rectum est (rectœ sunt); et is forma τοῦ akasch est; et faciens (perficiens) omnes actiones is est; omnia desideria, desiderium ejus est; omnes adores, odor ejus est; omnes sapores, sapor ejus est; omne is est; omnem mundum cum (se) is ut assumpsit, sedit (sedet tranquillè).
Chānd-Mül, 1879-84
2. The intelligent, whose body is spirit, whose form is light, whose thoughts are true, whose nature is like ether (omnipresent and invisible), from whom all works, all desires, all sweet odours and tastes proceed; he who embraces all this, who never speaks, and is never surprised,
Chānd-Śaṃ, 8th c. A.D.
katham | manomayo manaḥprāyaḥ | manute ’neneti manas tat svavṛttyā viṣayeṣu pravṛttaṃ bhavati tena manasā tanmayaḥ, tathā pravṛtta iva tatprāyo nivṛtta iva ca | ata eva prāṇaśarīraḥ prāṇo liṅgātmā vijñānakriyāśaktidvayasaṃmīrchitaḥ | yo vai prāṇaḥ sā prajñā yā vā prajñā sa prāṇaḥ iti śruteḥ | sa śarīraṃ yasya sa prāṇaśarīraḥ | manomayaḥ úāṇaśarīranetā iti ca śrutyantarāt | bhārūpaḥ | bhā dīptiś caitanyalakṣaṇaṃ rūpaṃ yasya sa bhārūpaḥ | satyasaṅkalpaḥ | satyā avitathāḥ saṅkalpā yasya so ’yaṃ satyasaṅkalpaḥ | na yathā saṃsāriṇa ivānaikāntikaphalaḥ saṅkalpa īśvarasyety arthaḥ | anṛtena mithyāphalatvahetunā pratyūḍhatvāt saṅkalpasya mithyāphalatvam | vakṣyaty anṛtena hi pratyūḍhā iti | ākāśātmā | ākāśa ivātmā svarūpaṃ yasya sa ākāśātmā | sarvagatatvaṃ sūkṣmatvaṃ rūpadihīnatvaṃ cākāśatulyateśvarasya | sarvakarmā | sarvaṃ viśvaṃ teneśvareṇa kriyata iti jagat sarvaṃ karmāsya sa sarvakarmā | sa hi sarvasya kartā iti śruteḥ | sarvakāmaḥ | sarve kāmā doṣarahitā asyeti sarvakāmaḥ | dharmaviruddho bhūteṣu kāmo ’smīti smṛteḥ | nanu kāmo ’smeti vacanādiha bahuvrīhis tathā kāmo ’smeti smṛtyartho vācyaḥ | sarvagandhaḥ | sarve gandhāḥ sukhakarā asya so ’yaṃ sarvagandhaḥ | puṇyo gandhaḥ pṛthivyām iti smṛteḥ | tathā rasā api vijñeyāḥ. apuṇyagandharasagrahaṇasya pāpmasambandhanimittatvaśravaṇāt | tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca | pāpmanā hy eṣu viddhaḥ iti śruteḥ | na ca pāpmasaṃsarga īśvarasya, avidyādidoṣasyānupapatteḥ | sarvam idaṃ jagad abhyātto ’bhivyāptaḥ | atater vyāptyarthasya kartari niṣṭhā | tathāvāky ucyate ’nayeti vāg vāg eva vākaḥ | dvā vacer ghañantasya karaṇe vāk | sa yasya vidyate sa vākī na vākyavākī | vākpratiṣedhaś cātropalakṣaṇārthaḥ | gandharasādiśravaṇādīśvarasya prāptānighrāṇādīni karaṇāni gandhādigrahaṇāya | ato vākpratiṣedhena pratiṣidhyante tāni | apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ityādimantravarṇāt | anādaro ’saṃbhramaḥ | aprāptaprāptau hi saṃbhramaḥ syād anāptakāmasya | na tv āptakāmatvān nityatṛptasyeśvarasya saṃbhramo ’sti kvacit || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc399860-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login