You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,15.2
tasya prācī dig juhūr nāma |
sahamānā nāma dakṣiṇā |
rājñī nāma pratīcī |
subhūtā nāmodīcī |
tāsāṃ vāyur vatsaḥ |
sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi |
so ’ham etam evaṃ vāyuṃ diśāṃ vatsaṃ veda |
mā putrarodaṃ rudam ||
Chānd-Mül, 1879-84
2. Its eastern quarter is called Guhu, its southern Sahamana, its western Ragni, its northern Subhuita. The child of those quarters is Vayu, the air, and he who knows that the air is indeed the child of the quarters, never weeps for his sons. 'I know the wind to be the child of the quarters, may I never weep for my sons.'
Chānd-Śaṃ, 8th c. A.D.
tasyāsya prācī digprāggato bhāgo juhūrnāma juhvatyasyāṃ diśi karmiṇaḥ prāṅmukhāḥ santa iti juhūnami | sahamānā māna sahante ’syāṃ pāpakarmaphalāni yamapuryāṃ prāṇina iti sahamānā nāma dakṣiṇādik | tathā rājñī nāma pratīcī paścimā digrājñī rājñā varuṇenādhiṣṭhitā sandhyārāgayogādvā | subhūtā nāma bhūtimadbhirīśvarakuberādibhiradhiṣṭhitatvātsubhūtā nāmodīcī | tāsāṃ diśāṃ vāyurvatso digjatvādvāyoḥ | "purovāta"ityādidarśanāt | sa yaḥ kaścitputradīrghajīvitarthyevaṃ yathoktaguṇaṃ vāyuṃ diśāṃ vatsamamṛtaṃ veda sa na putrarodaṃ putranimittaṃ rodanaṃ na roditi putro na mriyata ityarthaḥ | yata evaṃ viśiṣṭaṃ kośadigvatsaviṣayaṃ vijñānamataḥ so ’haṃ putrajīvitārthyevametaṃ vāyuṃ diśāṃ vatsaṃ veda jāne | ato mā putrarodaṃ rudaṃ mā rudaṃ putramaraṇanimittam | putrorodo mama mā bhūdityarthaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc3cd6e2-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login