You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,16.2
taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt |
prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti |
ud dhaiva tata ety agado ha bhavati ||
Chānd-DSh, 1657, p. 110
پران تن را آباد میکند از این جهت پران بشن است -
Chānd-Anq-Dup, 1801-02, p. 24
et pran corpus abundans (fœcundum) facit; ex hoc respectu, pran, Beschn est:
Chānd-Mül, 1879-84
2. If anything ails him in that (early) age, let him say: 'Ye Pranas, ye Vasus, extend this my morning-libation unto the midday-libation, that I, the sacrificer, may not perish in the midst of the Pranas or Vasus.' Thus he recovers from his illness, and becomes whole.
Chānd-Śaṃ, 8th c. A.D.
taṃ ced yajñasampāditam etasmin prātaḥ savanasampanne vayasi kiñcid vyādhyādi maraṇaśaṅkāraṇam upataped duḥkham utpādayet sa tadā yajñasampādī puruṣa ātmānaṃ yajñaṃ manyamāno brūyāj japed ity arthaḥ imaṃ mantraṃ he prāṇā vasava adaṃ me prātaḥ savanaṃ mama yajñasya vartate tan mādhyandinaṃ savanam anusantanuteti mādhyandinena savanenāyuṣā sahitam ekībhūtaṃ santataṃ kurutety arthaḥ | māhaṃ yajño yuṣmākaṃ prāṇānāṃ vasūnāṃ prātaḥsavaneśānāṃ madhye vilopsīya vilupyeya vicchidyeyety arthaḥ | itiśabdo mantraparisamāptyarthaḥ | sa tena japena dhyānena ca tatas tasmād upatāpād udety udgacchati | udgamya vimuktaḥ sannagado hānupatāpo bhavaty eva || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc41cec8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login