You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,17.6
tad dhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca |
apipāsa eva sa babhūva |
so ’ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti |
tatraite dve ṛcau bhavataḥ ||
Chānd-Mül, 1879-84
6. Ghora Angirasa, after having communicated this (view of the sacrifice) to Krishna, the son of Devaki -and he never thirsted again (after other knowledge)-said: 'Let a man, when his end approaches, take refuge with this Triad: "Thou art the imperishable," "Thou art the unchangeable," "Thou art the edge of Prana."' On this subject there are two Rik verses (Rig-veda VIII, 6, 30) :-
Chānd-Śaṃ, 8th c. A.D.
taddhaitadyajñadarśanaṃ ghoro nāmata āṅgiraso gotrataḥ kṛṣṇāya devakīputrāya śiṣyāyokatvovāca tadetattrayamityādivyavahitena sambandhaḥ | sa caitaddarśanaṃ śrutvāpipāsa evāmyābhyo vidyābhyo babhūva | itthaṃ ca viśiṣṭeyaṃ vidyā yatkṛṣṇasya devakīputrasyānyāṃ vidyāṃ prati tṛḍvicchedakarīti puruṣayajñavidyāṃ stauti | ghora āṅgirasaḥ kṛṣṇāyoktvemāṃ vidyāṃ kimuvāceti tadāha-sa evaṃ yathoktayajñavidantavelāyāṃ maraṇakāla etanmantratrayaṃ pratipadyeta japedityarthaḥ | kiṃ tadakṣitamakṣīṇamakṣataṃ vāsītyekaṃ yajuḥ sāmarthyādādityasthaṃ prāṇaṃ caikīkṛtyā’ha | tathā tamevā’hācyutaṃ svarūpādapracyutamasīti dvitīyaṃ yajuḥ | prāṇasaṃśitaṃ prāṇaśca sa saṃśitaṃ samyaktanūkṛtaṃ ca sūkṣmaṃ tattvamasīti tṛtīyaṃ yajuḥ | tatraitasminnarthe vidyāstutipare dve ṛcau mantrau bhavato na japārthe | trayaṃ pratipadyeteti tritvasaṃkhyābādhanāt | pañcasaṃkhyā hi tadā syāt || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc49696d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login