You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,17.7
ādit pratnasya retasaḥ |
ud vayaṃ tamasaspari |
jyotiḥ paśyanta uttaram |
svaḥ paśyanta uttaram |
devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti ||
Chānd-Mül, 1879-84
7. 'Then they see (within themselves) the ever-present light of the old seed (of the world, the Sat), the highest, which is lighted in the brilliant (Brahman).' Rig-veda I, 50, 10:-
'Perceiving above the darkness (of ignorance) the higher light (in the sun), as the higher light within the heart, the bright source (of light and life) among the gods, we have reached the highest light, yea, the highest light.'
Chānd-Śaṃ, 8th c. A.D.
ādidityatrā’kārasyānubandhastakāro ’narthaka icchabdaśca | pratnasya cirantanasya purāṇasyetyarthaḥ | retasaḥ kāraṇasya bījabhūtasya jagataḥ sadākhyasya jyotiḥ prakāśaṃ paśyanti | āśabda utsṛṣṭānubandhaḥ paśyantītyanena sambadhyate | kiṃ tajjayotiḥ paśyanti | vāsaramaharahariva tatsarvato vyāptaṃ brahmaṇo jyotiḥ | nivṛttacakṣuṣo brahmavido brahmacaryādinivṛttisādhanaiḥ śuddhāntaḥkaraṇā ā samantato jyotiḥ paśyantītyarthaḥ | paraḥ paramiti liṅgavyatyayena, jyotiṣparatvāt | yadidhyate dīpyate divi dyotanavati pasminbrahmaṇi vartamānam | yena jyotiṣeddhaḥ savitā tapati candramā bhāti vidyudvidyotate grahatārāgaṇā vibhāsante | kiñcānyo mantradṛgāha yathoktaṃ jyotiḥ paśyan | udvayaṃ tamaso ’jñānalakṣaṇātpari parastāditi śeṣaḥ | tamaso vāpanetṛ yajjayotiruttaramādityasthaṃ paripaśyanto vayamudaganmeti vyavahitena sambandhaḥ | tajjyotiḥ svaḥ svamātmīyamasmaddhṛdi sthitam | ādityasthaṃ ca tadekaṃ jyotiḥ | yaduttaramutkṛṣṭataramūrdhvataraṃ vāparaṃ jyotirapekṣya paśyanta udaganma vayam | kamudaganmetyāha | devaṃ dyotanavantaṃ devatrā deveṣu sarveṣu sūryaṃ rasānāṃ raśmīnāṃ prāṇānāṃ ca jagata īraṇātsūryastamudaganma gatavanto jyotiruttamaṃ sarvajyotirbhya utkṛṣṭatamamaho prāptā vayamityarthaḥ | idaṃ tajjyotiryadṛgbhyāṃ stutaṃ yadyajustrayeṇa prakāśitam | dvirabhyāso yajñakalpanāparisamāptyarthaḥ || 7 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya saptadaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc4a29c5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login