You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,18.3
vāg eva brahmaṇaś caturthaḥ pādaḥ |
so ’gninā jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ||
Chānd-Mül, 1879-84
3. Speech is indeed the fourth foot of Brahman. That foot shines with Agni (fire) as its light, and warms. He who knows this, shines and warms through his celebrity, fame, and glory of countenance.
Chānd-Śaṃ, 8th c. A.D.
tatra vāgeva manaso brahmaṇaścaturthaḥ pāda itarapādatrayāpekṣayā | vācā hi pādeneva gavādi vaktavyaviṣayaṃ prati pratiṣṭhati | ato manasaḥ pāda iva vāk | tathā prāṇo ghrāṇaḥ pādaḥ | tenāpi gandhaviṣayaṃ prati caṅkramati | tathā cakṣuḥ pādaḥ śrotraṃ pāda ityevamadhyātmaṃ catuṣpāttavaṃ manaso brahmaṇaḥ | athādhidaivatamagnivāyvādityadiśa ākāśasya brahmaṇa udāra iva goḥ pādā vilagnā upalabhyante | tena tasyā’kāśasyāgnyādayaḥ pādā ucyante | evamubhayamadhyātmaṃ caivādhidaivataṃ catuṣpādādiṣṭaṃ bhavati | tatra vāgeva manaso brahmaṇaścaturthaḥ pādaḥ | so ’gninādhidaivatena jyotiṣā bhāti ca dīpyate tapati ca santāpaṃ cauṣṇyaṃ karoti | athavā tailaghṛtādyāgneyāśaneneddhā vāgbhāti ca tapati ca vadanāyotsāhavatī syādityarthaḥ | vidvatphalaṃ bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ yathoktaṃ vedaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc4c36d8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login