You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,19.3
atha yat tad ajāyata so ’sāv ādityaḥ |
taṃ jāyamānaṃ ghoṣā ulūlavo ’nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ |
tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo ’nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ||
Chānd-DSh, 1657, p. 111
و بچهای که در آن پیدا شد آفتاب است ، واز ظاهر شدن آن آفتاب ، شعاع عظیم در کرهٔ افتاد جمیع موجودات از جمادات و نباتات وجیوانات باجمیع خواهشها وآرزوها ومرادها موجود وخاضر شدند ۰
Chānd-Anq-Dup, 1801-02, p. 27
qui pœda schod (productus fuit), aftab (sol) est. Et ex τῷ apparentem fieri illum aftab (solem), furnus ingens (caloris) in orbem mundi cecedit: et collectæ res existentes, ex aridis (siccis, petris, etc.), et germinibus (vegetabilibus) et animalibus, cum omnibus volitionibus, et desideriis, et intentionibus (votis omnium rerum quœ expeti possunt), existentes et præsentes factæ sunt.
Chānd-Mül, 1879-84
3. And what was born from it that was Aditya, the sun. When he was born shouts of hurrah arose, and all beings arose, and all things which they desired. Therefore whenever the sun rises and sets, shouts of hurrah arise, and all beings arise, and all things which they desire.
Chānd-Śaṃ, 8th c. A.D.
atha yat tad ajāyata garbharūpaṃ tasminn aṇḍe so ’sāv ādityas tam ādityaṃ jāyamānaṃ ghoṣāḥ śabdā ulūlava urūravo vistīrṇaravā udatiṣṭhann utthitavanta īśvarasyeveha prathamaputrajanmani sarvāṇi ca sthāvarajaṅgamāni bhūtāni sarve ca teṣāṃ bhūtānāṃ kāmāḥ kāmyanta iti viṣayāḥ strīvasrān nādayaḥ | yasmād ādityajanmanimittā bhūtakāmotpattis tasmād adyatve ’pi tasyādityasyodayaṃ prati pratyāyanaṃ pratyastagamanaṃ ca praty athavā punaḥ punaḥ pratyāgamanaṃ pratyāyanaṃ tatprati tannimittīkṛtyety arthaḥ | sarvāṇi ca bhūtāni sarve ca kāmā ghoṣā ulūlavaś cānūttiṣṭhanti | prasiddhaṃ hy etad udayādau savituḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc502c81-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login