You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,19.4
sa ya etam evaṃ vidvān ādityaṃ brahmety upāste |
abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran ||
Chānd-DSh, 1657, p. 112
دانائی که آفتاب را برهم دانسته مشغولی کند اورا همهٔ چیزها وکارها و کامها موجود وحاضر میشود ۰
Chānd-Anq-Dup, 1801-02, p. 27
Sciens (doctus), qui hunc aftab (solem) Brahm esse ut scivit, cum illo maschghouli facit, ei omnes res, et omnes appetitus (omnia desiderabilia) existentia et praesentia fiunt.
Chānd-Mül, 1879-84
4. If any one knowing this meditates on the sun as Brahman, pleasant shouts will approach him and will continue, yea, they will continue.
Chānd-Śaṃ, 8th c. A.D.
sa yaḥ kaścid etam evaṃ yathoktam ahimānaṃ vidvān sann ādityaṃ brahmety upāste sa tadbhāvaṃ pratipadyata ity arthaḥ | kiñca dṛṣṭaṃ phalam abhyāśaḥ kṣipraṃ tadvido yad iti kriyāviśeṣaṇam enam evaṃvidaṃ sādhavaḥ | śobhanā ghoṣāḥ | sādhutvaṃ ghoṣādīnāṃ yadupabhoge pāpānubandhābhāvaḥ | ā ca gaccheyur āgaccheyuś copa ca nimreḍerann upanimreḍeraṃś ca na kevalam āgamanamātraṃ ghoṣāṇām upasukhayeyuś copasukhaṃ ca kuryar ity arthaḥ | dvirabhyāso ’dhyāyaparisamāptyarthaḥ ādarārthaś ca || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyaikonaviṃśaḥ khaṇḍaḥ iti cchāndogyopaniṣadbrāhmaṇe tṛtīyo ’dhyāyaḥ samāptaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc50e0fa-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login